Rig-Veda 5.001.03

SaṃhitāSāša-PāṭhaLabels    Parse
a.     yád īṃ gaṇásya rašanā́m ájīgaḥ      yát īm gaṇásya = rašanā́m } ájīgar      M        ◡   —   ◡—◡   ◡◡—   ◡——   (11)
b.     šúcir aňkte šúcibhir góbhir agníḥ      šúciḥ aňkte?_ = šúcibhiḥ góbhiḥ agníḥ      M        ◡◡   ——   ◡◡—   —◡   ——   (11)
c.     ā́d dákṣinā yujyate vājayánti      ā́t dákṣiṇā = yujyate?_ vājayántī?_      M        —   —◡—   —◡—   —◡—◡   (11)
d.     uttānā́m ūrdhvó adhayaj juhū́bhiḥ      uttānā́m ūrdhváḥ = adhayat } juhū́bhiḥ      M        ———   —◡   ◡◡—   ◡——   (11)

Labels:M: genre M  
Aufrecht: yád īṃ gaṇásya rašanā́m ájīgaḥ šúcir aňkte šúcibhir góbhir agníḥ
ā́d dákṣiṇā yujyate vājayánty uttānā́m ūrdhvó adhayaj juhū́bhiḥ
Pada-Pāṭha: yat | īm | gaṇasya | rašanām | ajīgariti | šuciḥ | aňkte | šuci-bhiḥ | go--bhiḥ | agniḥ | āt | dakṣiṇā | yujyate | vāja-yantī | uttānām | ūrdhvaḥ | adhayat | juhūbhiḥ
Van Nooten & Holland (2nd ed.): yád īṃ gaṇásya rašanā́m ájīgaḥ šúcir aňkte šúcibhir góbhir agníḥ
ā́=d dákṣinā yujyate vājayánt<i> uttānā́=m ūrdhvó adhayaj juhū́=bhiḥ [buggy OCR; check source]
Griffith: When he hath stirred the line of his attendants, with the pure milk pure Agni is anointed.
The strength-bestowing gift is then made ready, which spread in front, with tongues, erect, he drinketh.
Geldner: Wenn er das Seil der Schar erweckt hat, wird der reine Agni mit reinem Kuhschmalz gesalbt. Dann wird die gewinnbringende Daksina angeschirrt. Aufrecht stehend saugte er mit seinen Zungen durch die Schmalzlöffel an der Ausgestreckten. [Google Translate]

previous stanza    |    next stanza    |    back to results    |   new search